Sanskrit tools

Sanskrit declension


Declension of नर्ता nartā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नर्ता nartā
नर्ते narte
नर्ताः nartāḥ
Vocative नर्ते narte
नर्ते narte
नर्ताः nartāḥ
Accusative नर्ताम् nartām
नर्ते narte
नर्ताः nartāḥ
Instrumental नर्तया nartayā
नर्ताभ्याम् nartābhyām
नर्ताभिः nartābhiḥ
Dative नर्तायै nartāyai
नर्ताभ्याम् nartābhyām
नर्ताभ्यः nartābhyaḥ
Ablative नर्तायाः nartāyāḥ
नर्ताभ्याम् nartābhyām
नर्ताभ्यः nartābhyaḥ
Genitive नर्तायाः nartāyāḥ
नर्तयोः nartayoḥ
नर्तानाम् nartānām
Locative नर्तायाम् nartāyām
नर्तयोः nartayoḥ
नर्तासु nartāsu