Singular | Dual | Plural | |
Nominativo |
नर्ता
nartā |
नर्ते
narte |
नर्ताः
nartāḥ |
Vocativo |
नर्ते
narte |
नर्ते
narte |
नर्ताः
nartāḥ |
Acusativo |
नर्ताम्
nartām |
नर्ते
narte |
नर्ताः
nartāḥ |
Instrumental |
नर्तया
nartayā |
नर्ताभ्याम्
nartābhyām |
नर्ताभिः
nartābhiḥ |
Dativo |
नर्तायै
nartāyai |
नर्ताभ्याम्
nartābhyām |
नर्ताभ्यः
nartābhyaḥ |
Ablativo |
नर्तायाः
nartāyāḥ |
नर्ताभ्याम्
nartābhyām |
नर्ताभ्यः
nartābhyaḥ |
Genitivo |
नर्तायाः
nartāyāḥ |
नर्तयोः
nartayoḥ |
नर्तानाम्
nartānām |
Locativo |
नर्तायाम्
nartāyām |
नर्तयोः
nartayoḥ |
नर्तासु
nartāsu |