Sanskrit tools

Sanskrit declension


Declension of नर्तका nartakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नर्तका nartakā
नर्तके nartake
नर्तकाः nartakāḥ
Vocative नर्तके nartake
नर्तके nartake
नर्तकाः nartakāḥ
Accusative नर्तकाम् nartakām
नर्तके nartake
नर्तकाः nartakāḥ
Instrumental नर्तकया nartakayā
नर्तकाभ्याम् nartakābhyām
नर्तकाभिः nartakābhiḥ
Dative नर्तकायै nartakāyai
नर्तकाभ्याम् nartakābhyām
नर्तकाभ्यः nartakābhyaḥ
Ablative नर्तकायाः nartakāyāḥ
नर्तकाभ्याम् nartakābhyām
नर्तकाभ्यः nartakābhyaḥ
Genitive नर्तकायाः nartakāyāḥ
नर्तकयोः nartakayoḥ
नर्तकानाम् nartakānām
Locative नर्तकायाम् nartakāyām
नर्तकयोः nartakayoḥ
नर्तकासु nartakāsu