Singular | Dual | Plural | |
Nominativo |
नर्तका
nartakā |
नर्तके
nartake |
नर्तकाः
nartakāḥ |
Vocativo |
नर्तके
nartake |
नर्तके
nartake |
नर्तकाः
nartakāḥ |
Acusativo |
नर्तकाम्
nartakām |
नर्तके
nartake |
नर्तकाः
nartakāḥ |
Instrumental |
नर्तकया
nartakayā |
नर्तकाभ्याम्
nartakābhyām |
नर्तकाभिः
nartakābhiḥ |
Dativo |
नर्तकायै
nartakāyai |
नर्तकाभ्याम्
nartakābhyām |
नर्तकाभ्यः
nartakābhyaḥ |
Ablativo |
नर्तकायाः
nartakāyāḥ |
नर्तकाभ्याम्
nartakābhyām |
नर्तकाभ्यः
nartakābhyaḥ |
Genitivo |
नर्तकायाः
nartakāyāḥ |
नर्तकयोः
nartakayoḥ |
नर्तकानाम्
nartakānām |
Locativo |
नर्तकायाम्
nartakāyām |
नर्तकयोः
nartakayoḥ |
नर्तकासु
nartakāsu |