Sanskrit tools

Sanskrit declension


Declension of नर्तननिर्णय nartananirṇaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नर्तननिर्णयः nartananirṇayaḥ
नर्तननिर्णयौ nartananirṇayau
नर्तननिर्णयाः nartananirṇayāḥ
Vocative नर्तननिर्णय nartananirṇaya
नर्तननिर्णयौ nartananirṇayau
नर्तननिर्णयाः nartananirṇayāḥ
Accusative नर्तननिर्णयम् nartananirṇayam
नर्तननिर्णयौ nartananirṇayau
नर्तननिर्णयान् nartananirṇayān
Instrumental नर्तननिर्णयेन nartananirṇayena
नर्तननिर्णयाभ्याम् nartananirṇayābhyām
नर्तननिर्णयैः nartananirṇayaiḥ
Dative नर्तननिर्णयाय nartananirṇayāya
नर्तननिर्णयाभ्याम् nartananirṇayābhyām
नर्तननिर्णयेभ्यः nartananirṇayebhyaḥ
Ablative नर्तननिर्णयात् nartananirṇayāt
नर्तननिर्णयाभ्याम् nartananirṇayābhyām
नर्तननिर्णयेभ्यः nartananirṇayebhyaḥ
Genitive नर्तननिर्णयस्य nartananirṇayasya
नर्तननिर्णययोः nartananirṇayayoḥ
नर्तननिर्णयानाम् nartananirṇayānām
Locative नर्तननिर्णये nartananirṇaye
नर्तननिर्णययोः nartananirṇayayoḥ
नर्तननिर्णयेषु nartananirṇayeṣu