| Singular | Dual | Plural |
Nominativo |
नर्तननिर्णयः
nartananirṇayaḥ
|
नर्तननिर्णयौ
nartananirṇayau
|
नर्तननिर्णयाः
nartananirṇayāḥ
|
Vocativo |
नर्तननिर्णय
nartananirṇaya
|
नर्तननिर्णयौ
nartananirṇayau
|
नर्तननिर्णयाः
nartananirṇayāḥ
|
Acusativo |
नर्तननिर्णयम्
nartananirṇayam
|
नर्तननिर्णयौ
nartananirṇayau
|
नर्तननिर्णयान्
nartananirṇayān
|
Instrumental |
नर्तननिर्णयेन
nartananirṇayena
|
नर्तननिर्णयाभ्याम्
nartananirṇayābhyām
|
नर्तननिर्णयैः
nartananirṇayaiḥ
|
Dativo |
नर्तननिर्णयाय
nartananirṇayāya
|
नर्तननिर्णयाभ्याम्
nartananirṇayābhyām
|
नर्तननिर्णयेभ्यः
nartananirṇayebhyaḥ
|
Ablativo |
नर्तननिर्णयात्
nartananirṇayāt
|
नर्तननिर्णयाभ्याम्
nartananirṇayābhyām
|
नर्तननिर्णयेभ्यः
nartananirṇayebhyaḥ
|
Genitivo |
नर्तननिर्णयस्य
nartananirṇayasya
|
नर्तननिर्णययोः
nartananirṇayayoḥ
|
नर्तननिर्णयानाम्
nartananirṇayānām
|
Locativo |
नर्तननिर्णये
nartananirṇaye
|
नर्तननिर्णययोः
nartananirṇayayoḥ
|
नर्तननिर्णयेषु
nartananirṇayeṣu
|