| Singular | Dual | Plural |
Nominative |
नर्तनागृहम्
nartanāgṛham
|
नर्तनागृहे
nartanāgṛhe
|
नर्तनागृहाणि
nartanāgṛhāṇi
|
Vocative |
नर्तनागृह
nartanāgṛha
|
नर्तनागृहे
nartanāgṛhe
|
नर्तनागृहाणि
nartanāgṛhāṇi
|
Accusative |
नर्तनागृहम्
nartanāgṛham
|
नर्तनागृहे
nartanāgṛhe
|
नर्तनागृहाणि
nartanāgṛhāṇi
|
Instrumental |
नर्तनागृहेण
nartanāgṛheṇa
|
नर्तनागृहाभ्याम्
nartanāgṛhābhyām
|
नर्तनागृहैः
nartanāgṛhaiḥ
|
Dative |
नर्तनागृहाय
nartanāgṛhāya
|
नर्तनागृहाभ्याम्
nartanāgṛhābhyām
|
नर्तनागृहेभ्यः
nartanāgṛhebhyaḥ
|
Ablative |
नर्तनागृहात्
nartanāgṛhāt
|
नर्तनागृहाभ्याम्
nartanāgṛhābhyām
|
नर्तनागृहेभ्यः
nartanāgṛhebhyaḥ
|
Genitive |
नर्तनागृहस्य
nartanāgṛhasya
|
नर्तनागृहयोः
nartanāgṛhayoḥ
|
नर्तनागृहाणाम्
nartanāgṛhāṇām
|
Locative |
नर्तनागृहे
nartanāgṛhe
|
नर्तनागृहयोः
nartanāgṛhayoḥ
|
नर्तनागृहेषु
nartanāgṛheṣu
|