| Singular | Dual | Plural |
Nominativo |
नर्तनागृहम्
nartanāgṛham
|
नर्तनागृहे
nartanāgṛhe
|
नर्तनागृहाणि
nartanāgṛhāṇi
|
Vocativo |
नर्तनागृह
nartanāgṛha
|
नर्तनागृहे
nartanāgṛhe
|
नर्तनागृहाणि
nartanāgṛhāṇi
|
Acusativo |
नर्तनागृहम्
nartanāgṛham
|
नर्तनागृहे
nartanāgṛhe
|
नर्तनागृहाणि
nartanāgṛhāṇi
|
Instrumental |
नर्तनागृहेण
nartanāgṛheṇa
|
नर्तनागृहाभ्याम्
nartanāgṛhābhyām
|
नर्तनागृहैः
nartanāgṛhaiḥ
|
Dativo |
नर्तनागृहाय
nartanāgṛhāya
|
नर्तनागृहाभ्याम्
nartanāgṛhābhyām
|
नर्तनागृहेभ्यः
nartanāgṛhebhyaḥ
|
Ablativo |
नर्तनागृहात्
nartanāgṛhāt
|
नर्तनागृहाभ्याम्
nartanāgṛhābhyām
|
नर्तनागृहेभ्यः
nartanāgṛhebhyaḥ
|
Genitivo |
नर्तनागृहस्य
nartanāgṛhasya
|
नर्तनागृहयोः
nartanāgṛhayoḥ
|
नर्तनागृहाणाम्
nartanāgṛhāṇām
|
Locativo |
नर्तनागृहे
nartanāgṛhe
|
नर्तनागृहयोः
nartanāgṛhayoḥ
|
नर्तनागृहेषु
nartanāgṛheṣu
|