Singular | Dual | Plural | |
Nominative |
नर्तिता
nartitā |
नर्तिते
nartite |
नर्तिताः
nartitāḥ |
Vocative |
नर्तिते
nartite |
नर्तिते
nartite |
नर्तिताः
nartitāḥ |
Accusative |
नर्तिताम्
nartitām |
नर्तिते
nartite |
नर्तिताः
nartitāḥ |
Instrumental |
नर्तितया
nartitayā |
नर्तिताभ्याम्
nartitābhyām |
नर्तिताभिः
nartitābhiḥ |
Dative |
नर्तितायै
nartitāyai |
नर्तिताभ्याम्
nartitābhyām |
नर्तिताभ्यः
nartitābhyaḥ |
Ablative |
नर्तितायाः
nartitāyāḥ |
नर्तिताभ्याम्
nartitābhyām |
नर्तिताभ्यः
nartitābhyaḥ |
Genitive |
नर्तितायाः
nartitāyāḥ |
नर्तितयोः
nartitayoḥ |
नर्तितानाम्
nartitānām |
Locative |
नर्तितायाम्
nartitāyām |
नर्तितयोः
nartitayoḥ |
नर्तितासु
nartitāsu |