Singular | Dual | Plural | |
Nominativo |
नर्तिता
nartitā |
नर्तिते
nartite |
नर्तिताः
nartitāḥ |
Vocativo |
नर्तिते
nartite |
नर्तिते
nartite |
नर्तिताः
nartitāḥ |
Acusativo |
नर्तिताम्
nartitām |
नर्तिते
nartite |
नर्तिताः
nartitāḥ |
Instrumental |
नर्तितया
nartitayā |
नर्तिताभ्याम्
nartitābhyām |
नर्तिताभिः
nartitābhiḥ |
Dativo |
नर्तितायै
nartitāyai |
नर्तिताभ्याम्
nartitābhyām |
नर्तिताभ्यः
nartitābhyaḥ |
Ablativo |
नर्तितायाः
nartitāyāḥ |
नर्तिताभ्याम्
nartitābhyām |
नर्तिताभ्यः
nartitābhyaḥ |
Genitivo |
नर्तितायाः
nartitāyāḥ |
नर्तितयोः
nartitayoḥ |
नर्तितानाम्
nartitānām |
Locativo |
नर्तितायाम्
nartitāyām |
नर्तितयोः
nartitayoḥ |
नर्तितासु
nartitāsu |