| Singular | Dual | Plural |
Nominative |
नवबद्धम्
navabaddham
|
नवबद्धे
navabaddhe
|
नवबद्धानि
navabaddhāni
|
Vocative |
नवबद्ध
navabaddha
|
नवबद्धे
navabaddhe
|
नवबद्धानि
navabaddhāni
|
Accusative |
नवबद्धम्
navabaddham
|
नवबद्धे
navabaddhe
|
नवबद्धानि
navabaddhāni
|
Instrumental |
नवबद्धेन
navabaddhena
|
नवबद्धाभ्याम्
navabaddhābhyām
|
नवबद्धैः
navabaddhaiḥ
|
Dative |
नवबद्धाय
navabaddhāya
|
नवबद्धाभ्याम्
navabaddhābhyām
|
नवबद्धेभ्यः
navabaddhebhyaḥ
|
Ablative |
नवबद्धात्
navabaddhāt
|
नवबद्धाभ्याम्
navabaddhābhyām
|
नवबद्धेभ्यः
navabaddhebhyaḥ
|
Genitive |
नवबद्धस्य
navabaddhasya
|
नवबद्धयोः
navabaddhayoḥ
|
नवबद्धानाम्
navabaddhānām
|
Locative |
नवबद्धे
navabaddhe
|
नवबद्धयोः
navabaddhayoḥ
|
नवबद्धेषु
navabaddheṣu
|