| Singular | Dual | Plural |
Nominativo |
नवबद्धम्
navabaddham
|
नवबद्धे
navabaddhe
|
नवबद्धानि
navabaddhāni
|
Vocativo |
नवबद्ध
navabaddha
|
नवबद्धे
navabaddhe
|
नवबद्धानि
navabaddhāni
|
Acusativo |
नवबद्धम्
navabaddham
|
नवबद्धे
navabaddhe
|
नवबद्धानि
navabaddhāni
|
Instrumental |
नवबद्धेन
navabaddhena
|
नवबद्धाभ्याम्
navabaddhābhyām
|
नवबद्धैः
navabaddhaiḥ
|
Dativo |
नवबद्धाय
navabaddhāya
|
नवबद्धाभ्याम्
navabaddhābhyām
|
नवबद्धेभ्यः
navabaddhebhyaḥ
|
Ablativo |
नवबद्धात्
navabaddhāt
|
नवबद्धाभ्याम्
navabaddhābhyām
|
नवबद्धेभ्यः
navabaddhebhyaḥ
|
Genitivo |
नवबद्धस्य
navabaddhasya
|
नवबद्धयोः
navabaddhayoḥ
|
नवबद्धानाम्
navabaddhānām
|
Locativo |
नवबद्धे
navabaddhe
|
नवबद्धयोः
navabaddhayoḥ
|
नवबद्धेषु
navabaddheṣu
|