| Singular | Dual | Plural |
Nominative |
नवमल्लिका
navamallikā
|
नवमल्लिके
navamallike
|
नवमल्लिकाः
navamallikāḥ
|
Vocative |
नवमल्लिके
navamallike
|
नवमल्लिके
navamallike
|
नवमल्लिकाः
navamallikāḥ
|
Accusative |
नवमल्लिकाम्
navamallikām
|
नवमल्लिके
navamallike
|
नवमल्लिकाः
navamallikāḥ
|
Instrumental |
नवमल्लिकया
navamallikayā
|
नवमल्लिकाभ्याम्
navamallikābhyām
|
नवमल्लिकाभिः
navamallikābhiḥ
|
Dative |
नवमल्लिकायै
navamallikāyai
|
नवमल्लिकाभ्याम्
navamallikābhyām
|
नवमल्लिकाभ्यः
navamallikābhyaḥ
|
Ablative |
नवमल्लिकायाः
navamallikāyāḥ
|
नवमल्लिकाभ्याम्
navamallikābhyām
|
नवमल्लिकाभ्यः
navamallikābhyaḥ
|
Genitive |
नवमल्लिकायाः
navamallikāyāḥ
|
नवमल्लिकयोः
navamallikayoḥ
|
नवमल्लिकानाम्
navamallikānām
|
Locative |
नवमल्लिकायाम्
navamallikāyām
|
नवमल्लिकयोः
navamallikayoḥ
|
नवमल्लिकासु
navamallikāsu
|