Sanskrit tools

Sanskrit declension


Declension of नवमल्लिका navamallikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवमल्लिका navamallikā
नवमल्लिके navamallike
नवमल्लिकाः navamallikāḥ
Vocative नवमल्लिके navamallike
नवमल्लिके navamallike
नवमल्लिकाः navamallikāḥ
Accusative नवमल्लिकाम् navamallikām
नवमल्लिके navamallike
नवमल्लिकाः navamallikāḥ
Instrumental नवमल्लिकया navamallikayā
नवमल्लिकाभ्याम् navamallikābhyām
नवमल्लिकाभिः navamallikābhiḥ
Dative नवमल्लिकायै navamallikāyai
नवमल्लिकाभ्याम् navamallikābhyām
नवमल्लिकाभ्यः navamallikābhyaḥ
Ablative नवमल्लिकायाः navamallikāyāḥ
नवमल्लिकाभ्याम् navamallikābhyām
नवमल्लिकाभ्यः navamallikābhyaḥ
Genitive नवमल्लिकायाः navamallikāyāḥ
नवमल्लिकयोः navamallikayoḥ
नवमल्लिकानाम् navamallikānām
Locative नवमल्लिकायाम् navamallikāyām
नवमल्लिकयोः navamallikayoḥ
नवमल्लिकासु navamallikāsu