| Singular | Dual | Plural |
Nominativo |
नवमल्लिका
navamallikā
|
नवमल्लिके
navamallike
|
नवमल्लिकाः
navamallikāḥ
|
Vocativo |
नवमल्लिके
navamallike
|
नवमल्लिके
navamallike
|
नवमल्लिकाः
navamallikāḥ
|
Acusativo |
नवमल्लिकाम्
navamallikām
|
नवमल्लिके
navamallike
|
नवमल्लिकाः
navamallikāḥ
|
Instrumental |
नवमल्लिकया
navamallikayā
|
नवमल्लिकाभ्याम्
navamallikābhyām
|
नवमल्लिकाभिः
navamallikābhiḥ
|
Dativo |
नवमल्लिकायै
navamallikāyai
|
नवमल्लिकाभ्याम्
navamallikābhyām
|
नवमल्लिकाभ्यः
navamallikābhyaḥ
|
Ablativo |
नवमल्लिकायाः
navamallikāyāḥ
|
नवमल्लिकाभ्याम्
navamallikābhyām
|
नवमल्लिकाभ्यः
navamallikābhyaḥ
|
Genitivo |
नवमल्लिकायाः
navamallikāyāḥ
|
नवमल्लिकयोः
navamallikayoḥ
|
नवमल्लिकानाम्
navamallikānām
|
Locativo |
नवमल्लिकायाम्
navamallikāyām
|
नवमल्लिकयोः
navamallikayoḥ
|
नवमल्लिकासु
navamallikāsu
|