| Singular | Dual | Plural |
Nominative |
नवमल्ली
navamallī
|
नवमल्ल्यौ
navamallyau
|
नवमल्ल्यः
navamallyaḥ
|
Vocative |
नवमल्लि
navamalli
|
नवमल्ल्यौ
navamallyau
|
नवमल्ल्यः
navamallyaḥ
|
Accusative |
नवमल्लीम्
navamallīm
|
नवमल्ल्यौ
navamallyau
|
नवमल्लीः
navamallīḥ
|
Instrumental |
नवमल्ल्या
navamallyā
|
नवमल्लीभ्याम्
navamallībhyām
|
नवमल्लीभिः
navamallībhiḥ
|
Dative |
नवमल्ल्यै
navamallyai
|
नवमल्लीभ्याम्
navamallībhyām
|
नवमल्लीभ्यः
navamallībhyaḥ
|
Ablative |
नवमल्ल्याः
navamallyāḥ
|
नवमल्लीभ्याम्
navamallībhyām
|
नवमल्लीभ्यः
navamallībhyaḥ
|
Genitive |
नवमल्ल्याः
navamallyāḥ
|
नवमल्ल्योः
navamallyoḥ
|
नवमल्लीनाम्
navamallīnām
|
Locative |
नवमल्ल्याम्
navamallyām
|
नवमल्ल्योः
navamallyoḥ
|
नवमल्लीषु
navamallīṣu
|