| Singular | Dual | Plural |
Nominative |
नवमालिका
navamālikā
|
नवमालिके
navamālike
|
नवमालिकाः
navamālikāḥ
|
Vocative |
नवमालिके
navamālike
|
नवमालिके
navamālike
|
नवमालिकाः
navamālikāḥ
|
Accusative |
नवमालिकाम्
navamālikām
|
नवमालिके
navamālike
|
नवमालिकाः
navamālikāḥ
|
Instrumental |
नवमालिकया
navamālikayā
|
नवमालिकाभ्याम्
navamālikābhyām
|
नवमालिकाभिः
navamālikābhiḥ
|
Dative |
नवमालिकायै
navamālikāyai
|
नवमालिकाभ्याम्
navamālikābhyām
|
नवमालिकाभ्यः
navamālikābhyaḥ
|
Ablative |
नवमालिकायाः
navamālikāyāḥ
|
नवमालिकाभ्याम्
navamālikābhyām
|
नवमालिकाभ्यः
navamālikābhyaḥ
|
Genitive |
नवमालिकायाः
navamālikāyāḥ
|
नवमालिकयोः
navamālikayoḥ
|
नवमालिकानाम्
navamālikānām
|
Locative |
नवमालिकायाम्
navamālikāyām
|
नवमालिकयोः
navamālikayoḥ
|
नवमालिकासु
navamālikāsu
|