| Singular | Dual | Plural |
Nominativo |
नवमालिका
navamālikā
|
नवमालिके
navamālike
|
नवमालिकाः
navamālikāḥ
|
Vocativo |
नवमालिके
navamālike
|
नवमालिके
navamālike
|
नवमालिकाः
navamālikāḥ
|
Acusativo |
नवमालिकाम्
navamālikām
|
नवमालिके
navamālike
|
नवमालिकाः
navamālikāḥ
|
Instrumental |
नवमालिकया
navamālikayā
|
नवमालिकाभ्याम्
navamālikābhyām
|
नवमालिकाभिः
navamālikābhiḥ
|
Dativo |
नवमालिकायै
navamālikāyai
|
नवमालिकाभ्याम्
navamālikābhyām
|
नवमालिकाभ्यः
navamālikābhyaḥ
|
Ablativo |
नवमालिकायाः
navamālikāyāḥ
|
नवमालिकाभ्याम्
navamālikābhyām
|
नवमालिकाभ्यः
navamālikābhyaḥ
|
Genitivo |
नवमालिकायाः
navamālikāyāḥ
|
नवमालिकयोः
navamālikayoḥ
|
नवमालिकानाम्
navamālikānām
|
Locativo |
नवमालिकायाम्
navamālikāyām
|
नवमालिकयोः
navamālikayoḥ
|
नवमालिकासु
navamālikāsu
|