| Singular | Dual | Plural |
Nominative |
नवयज्ञः
navayajñaḥ
|
नवयज्ञौ
navayajñau
|
नवयज्ञाः
navayajñāḥ
|
Vocative |
नवयज्ञ
navayajña
|
नवयज्ञौ
navayajñau
|
नवयज्ञाः
navayajñāḥ
|
Accusative |
नवयज्ञम्
navayajñam
|
नवयज्ञौ
navayajñau
|
नवयज्ञान्
navayajñān
|
Instrumental |
नवयज्ञेन
navayajñena
|
नवयज्ञाभ्याम्
navayajñābhyām
|
नवयज्ञैः
navayajñaiḥ
|
Dative |
नवयज्ञाय
navayajñāya
|
नवयज्ञाभ्याम्
navayajñābhyām
|
नवयज्ञेभ्यः
navayajñebhyaḥ
|
Ablative |
नवयज्ञात्
navayajñāt
|
नवयज्ञाभ्याम्
navayajñābhyām
|
नवयज्ञेभ्यः
navayajñebhyaḥ
|
Genitive |
नवयज्ञस्य
navayajñasya
|
नवयज्ञयोः
navayajñayoḥ
|
नवयज्ञानाम्
navayajñānām
|
Locative |
नवयज्ञे
navayajñe
|
नवयज्ञयोः
navayajñayoḥ
|
नवयज्ञेषु
navayajñeṣu
|