Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवयज्ञ navayajña, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवयज्ञः navayajñaḥ
नवयज्ञौ navayajñau
नवयज्ञाः navayajñāḥ
Vocativo नवयज्ञ navayajña
नवयज्ञौ navayajñau
नवयज्ञाः navayajñāḥ
Acusativo नवयज्ञम् navayajñam
नवयज्ञौ navayajñau
नवयज्ञान् navayajñān
Instrumental नवयज्ञेन navayajñena
नवयज्ञाभ्याम् navayajñābhyām
नवयज्ञैः navayajñaiḥ
Dativo नवयज्ञाय navayajñāya
नवयज्ञाभ्याम् navayajñābhyām
नवयज्ञेभ्यः navayajñebhyaḥ
Ablativo नवयज्ञात् navayajñāt
नवयज्ञाभ्याम् navayajñābhyām
नवयज्ञेभ्यः navayajñebhyaḥ
Genitivo नवयज्ञस्य navayajñasya
नवयज्ञयोः navayajñayoḥ
नवयज्ञानाम् navayajñānām
Locativo नवयज्ञे navayajñe
नवयज्ञयोः navayajñayoḥ
नवयज्ञेषु navayajñeṣu