Sanskrit tools

Sanskrit declension


Declension of नवयौवण navayauvaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवयौवणः navayauvaṇaḥ
नवयौवणौ navayauvaṇau
नवयौवणाः navayauvaṇāḥ
Vocative नवयौवण navayauvaṇa
नवयौवणौ navayauvaṇau
नवयौवणाः navayauvaṇāḥ
Accusative नवयौवणम् navayauvaṇam
नवयौवणौ navayauvaṇau
नवयौवणान् navayauvaṇān
Instrumental नवयौवणेन navayauvaṇena
नवयौवणाभ्याम् navayauvaṇābhyām
नवयौवणैः navayauvaṇaiḥ
Dative नवयौवणाय navayauvaṇāya
नवयौवणाभ्याम् navayauvaṇābhyām
नवयौवणेभ्यः navayauvaṇebhyaḥ
Ablative नवयौवणात् navayauvaṇāt
नवयौवणाभ्याम् navayauvaṇābhyām
नवयौवणेभ्यः navayauvaṇebhyaḥ
Genitive नवयौवणस्य navayauvaṇasya
नवयौवणयोः navayauvaṇayoḥ
नवयौवणानाम् navayauvaṇānām
Locative नवयौवणे navayauvaṇe
नवयौवणयोः navayauvaṇayoḥ
नवयौवणेषु navayauvaṇeṣu