Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नवयौवण navayauvaṇa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवयौवणः navayauvaṇaḥ
नवयौवणौ navayauvaṇau
नवयौवणाः navayauvaṇāḥ
Vocativo नवयौवण navayauvaṇa
नवयौवणौ navayauvaṇau
नवयौवणाः navayauvaṇāḥ
Acusativo नवयौवणम् navayauvaṇam
नवयौवणौ navayauvaṇau
नवयौवणान् navayauvaṇān
Instrumental नवयौवणेन navayauvaṇena
नवयौवणाभ्याम् navayauvaṇābhyām
नवयौवणैः navayauvaṇaiḥ
Dativo नवयौवणाय navayauvaṇāya
नवयौवणाभ्याम् navayauvaṇābhyām
नवयौवणेभ्यः navayauvaṇebhyaḥ
Ablativo नवयौवणात् navayauvaṇāt
नवयौवणाभ्याम् navayauvaṇābhyām
नवयौवणेभ्यः navayauvaṇebhyaḥ
Genitivo नवयौवणस्य navayauvaṇasya
नवयौवणयोः navayauvaṇayoḥ
नवयौवणानाम् navayauvaṇānām
Locativo नवयौवणे navayauvaṇe
नवयौवणयोः navayauvaṇayoḥ
नवयौवणेषु navayauvaṇeṣu