Sanskrit tools

Sanskrit declension


Declension of नवयौवणा navayauvaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवयौवणा navayauvaṇā
नवयौवणे navayauvaṇe
नवयौवणाः navayauvaṇāḥ
Vocative नवयौवणे navayauvaṇe
नवयौवणे navayauvaṇe
नवयौवणाः navayauvaṇāḥ
Accusative नवयौवणाम् navayauvaṇām
नवयौवणे navayauvaṇe
नवयौवणाः navayauvaṇāḥ
Instrumental नवयौवणया navayauvaṇayā
नवयौवणाभ्याम् navayauvaṇābhyām
नवयौवणाभिः navayauvaṇābhiḥ
Dative नवयौवणायै navayauvaṇāyai
नवयौवणाभ्याम् navayauvaṇābhyām
नवयौवणाभ्यः navayauvaṇābhyaḥ
Ablative नवयौवणायाः navayauvaṇāyāḥ
नवयौवणाभ्याम् navayauvaṇābhyām
नवयौवणाभ्यः navayauvaṇābhyaḥ
Genitive नवयौवणायाः navayauvaṇāyāḥ
नवयौवणयोः navayauvaṇayoḥ
नवयौवणानाम् navayauvaṇānām
Locative नवयौवणायाम् navayauvaṇāyām
नवयौवणयोः navayauvaṇayoḥ
नवयौवणासु navayauvaṇāsu