| Singular | Dual | Plural |
Nominativo |
नवयौवणा
navayauvaṇā
|
नवयौवणे
navayauvaṇe
|
नवयौवणाः
navayauvaṇāḥ
|
Vocativo |
नवयौवणे
navayauvaṇe
|
नवयौवणे
navayauvaṇe
|
नवयौवणाः
navayauvaṇāḥ
|
Acusativo |
नवयौवणाम्
navayauvaṇām
|
नवयौवणे
navayauvaṇe
|
नवयौवणाः
navayauvaṇāḥ
|
Instrumental |
नवयौवणया
navayauvaṇayā
|
नवयौवणाभ्याम्
navayauvaṇābhyām
|
नवयौवणाभिः
navayauvaṇābhiḥ
|
Dativo |
नवयौवणायै
navayauvaṇāyai
|
नवयौवणाभ्याम्
navayauvaṇābhyām
|
नवयौवणाभ्यः
navayauvaṇābhyaḥ
|
Ablativo |
नवयौवणायाः
navayauvaṇāyāḥ
|
नवयौवणाभ्याम्
navayauvaṇābhyām
|
नवयौवणाभ्यः
navayauvaṇābhyaḥ
|
Genitivo |
नवयौवणायाः
navayauvaṇāyāḥ
|
नवयौवणयोः
navayauvaṇayoḥ
|
नवयौवणानाम्
navayauvaṇānām
|
Locativo |
नवयौवणायाम्
navayauvaṇāyām
|
नवयौवणयोः
navayauvaṇayoḥ
|
नवयौवणासु
navayauvaṇāsu
|