Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवयौवणा navayauvaṇā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवयौवणा navayauvaṇā
नवयौवणे navayauvaṇe
नवयौवणाः navayauvaṇāḥ
Vocativo नवयौवणे navayauvaṇe
नवयौवणे navayauvaṇe
नवयौवणाः navayauvaṇāḥ
Acusativo नवयौवणाम् navayauvaṇām
नवयौवणे navayauvaṇe
नवयौवणाः navayauvaṇāḥ
Instrumental नवयौवणया navayauvaṇayā
नवयौवणाभ्याम् navayauvaṇābhyām
नवयौवणाभिः navayauvaṇābhiḥ
Dativo नवयौवणायै navayauvaṇāyai
नवयौवणाभ्याम् navayauvaṇābhyām
नवयौवणाभ्यः navayauvaṇābhyaḥ
Ablativo नवयौवणायाः navayauvaṇāyāḥ
नवयौवणाभ्याम् navayauvaṇābhyām
नवयौवणाभ्यः navayauvaṇābhyaḥ
Genitivo नवयौवणायाः navayauvaṇāyāḥ
नवयौवणयोः navayauvaṇayoḥ
नवयौवणानाम् navayauvaṇānām
Locativo नवयौवणायाम् navayauvaṇāyām
नवयौवणयोः navayauvaṇayoḥ
नवयौवणासु navayauvaṇāsu