Sanskrit tools

Sanskrit declension


Declension of नवयौवण navayauvaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवयौवणम् navayauvaṇam
नवयौवणे navayauvaṇe
नवयौवणानि navayauvaṇāni
Vocative नवयौवण navayauvaṇa
नवयौवणे navayauvaṇe
नवयौवणानि navayauvaṇāni
Accusative नवयौवणम् navayauvaṇam
नवयौवणे navayauvaṇe
नवयौवणानि navayauvaṇāni
Instrumental नवयौवणेन navayauvaṇena
नवयौवणाभ्याम् navayauvaṇābhyām
नवयौवणैः navayauvaṇaiḥ
Dative नवयौवणाय navayauvaṇāya
नवयौवणाभ्याम् navayauvaṇābhyām
नवयौवणेभ्यः navayauvaṇebhyaḥ
Ablative नवयौवणात् navayauvaṇāt
नवयौवणाभ्याम् navayauvaṇābhyām
नवयौवणेभ्यः navayauvaṇebhyaḥ
Genitive नवयौवणस्य navayauvaṇasya
नवयौवणयोः navayauvaṇayoḥ
नवयौवणानाम् navayauvaṇānām
Locative नवयौवणे navayauvaṇe
नवयौवणयोः navayauvaṇayoḥ
नवयौवणेषु navayauvaṇeṣu