Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवयौवण navayauvaṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवयौवणम् navayauvaṇam
नवयौवणे navayauvaṇe
नवयौवणानि navayauvaṇāni
Vocativo नवयौवण navayauvaṇa
नवयौवणे navayauvaṇe
नवयौवणानि navayauvaṇāni
Acusativo नवयौवणम् navayauvaṇam
नवयौवणे navayauvaṇe
नवयौवणानि navayauvaṇāni
Instrumental नवयौवणेन navayauvaṇena
नवयौवणाभ्याम् navayauvaṇābhyām
नवयौवणैः navayauvaṇaiḥ
Dativo नवयौवणाय navayauvaṇāya
नवयौवणाभ्याम् navayauvaṇābhyām
नवयौवणेभ्यः navayauvaṇebhyaḥ
Ablativo नवयौवणात् navayauvaṇāt
नवयौवणाभ्याम् navayauvaṇābhyām
नवयौवणेभ्यः navayauvaṇebhyaḥ
Genitivo नवयौवणस्य navayauvaṇasya
नवयौवणयोः navayauvaṇayoḥ
नवयौवणानाम् navayauvaṇānām
Locativo नवयौवणे navayauvaṇe
नवयौवणयोः navayauvaṇayoḥ
नवयौवणेषु navayauvaṇeṣu