Sanskrit tools

Sanskrit declension


Declension of नवराज navarāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवराजः navarājaḥ
नवराजौ navarājau
नवराजाः navarājāḥ
Vocative नवराज navarāja
नवराजौ navarājau
नवराजाः navarājāḥ
Accusative नवराजम् navarājam
नवराजौ navarājau
नवराजान् navarājān
Instrumental नवराजेन navarājena
नवराजाभ्याम् navarājābhyām
नवराजैः navarājaiḥ
Dative नवराजाय navarājāya
नवराजाभ्याम् navarājābhyām
नवराजेभ्यः navarājebhyaḥ
Ablative नवराजात् navarājāt
नवराजाभ्याम् navarājābhyām
नवराजेभ्यः navarājebhyaḥ
Genitive नवराजस्य navarājasya
नवराजयोः navarājayoḥ
नवराजानाम् navarājānām
Locative नवराजे navarāje
नवराजयोः navarājayoḥ
नवराजेषु navarājeṣu