Singular | Dual | Plural | |
Nominativo |
नवराजः
navarājaḥ |
नवराजौ
navarājau |
नवराजाः
navarājāḥ |
Vocativo |
नवराज
navarāja |
नवराजौ
navarājau |
नवराजाः
navarājāḥ |
Acusativo |
नवराजम्
navarājam |
नवराजौ
navarājau |
नवराजान्
navarājān |
Instrumental |
नवराजेन
navarājena |
नवराजाभ्याम्
navarājābhyām |
नवराजैः
navarājaiḥ |
Dativo |
नवराजाय
navarājāya |
नवराजाभ्याम्
navarājābhyām |
नवराजेभ्यः
navarājebhyaḥ |
Ablativo |
नवराजात्
navarājāt |
नवराजाभ्याम्
navarājābhyām |
नवराजेभ्यः
navarājebhyaḥ |
Genitivo |
नवराजस्य
navarājasya |
नवराजयोः
navarājayoḥ |
नवराजानाम्
navarājānām |
Locativo |
नवराजे
navarāje |
नवराजयोः
navarājayoḥ |
नवराजेषु
navarājeṣu |