Sanskrit tools

Sanskrit declension


Declension of नवराष्ट्र navarāṣṭra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवराष्ट्रम् navarāṣṭram
नवराष्ट्रे navarāṣṭre
नवराष्ट्राणि navarāṣṭrāṇi
Vocative नवराष्ट्र navarāṣṭra
नवराष्ट्रे navarāṣṭre
नवराष्ट्राणि navarāṣṭrāṇi
Accusative नवराष्ट्रम् navarāṣṭram
नवराष्ट्रे navarāṣṭre
नवराष्ट्राणि navarāṣṭrāṇi
Instrumental नवराष्ट्रेण navarāṣṭreṇa
नवराष्ट्राभ्याम् navarāṣṭrābhyām
नवराष्ट्रैः navarāṣṭraiḥ
Dative नवराष्ट्राय navarāṣṭrāya
नवराष्ट्राभ्याम् navarāṣṭrābhyām
नवराष्ट्रेभ्यः navarāṣṭrebhyaḥ
Ablative नवराष्ट्रात् navarāṣṭrāt
नवराष्ट्राभ्याम् navarāṣṭrābhyām
नवराष्ट्रेभ्यः navarāṣṭrebhyaḥ
Genitive नवराष्ट्रस्य navarāṣṭrasya
नवराष्ट्रयोः navarāṣṭrayoḥ
नवराष्ट्राणाम् navarāṣṭrāṇām
Locative नवराष्ट्रे navarāṣṭre
नवराष्ट्रयोः navarāṣṭrayoḥ
नवराष्ट्रेषु navarāṣṭreṣu