| Singular | Dual | Plural |
Nominativo |
नवराष्ट्रम्
navarāṣṭram
|
नवराष्ट्रे
navarāṣṭre
|
नवराष्ट्राणि
navarāṣṭrāṇi
|
Vocativo |
नवराष्ट्र
navarāṣṭra
|
नवराष्ट्रे
navarāṣṭre
|
नवराष्ट्राणि
navarāṣṭrāṇi
|
Acusativo |
नवराष्ट्रम्
navarāṣṭram
|
नवराष्ट्रे
navarāṣṭre
|
नवराष्ट्राणि
navarāṣṭrāṇi
|
Instrumental |
नवराष्ट्रेण
navarāṣṭreṇa
|
नवराष्ट्राभ्याम्
navarāṣṭrābhyām
|
नवराष्ट्रैः
navarāṣṭraiḥ
|
Dativo |
नवराष्ट्राय
navarāṣṭrāya
|
नवराष्ट्राभ्याम्
navarāṣṭrābhyām
|
नवराष्ट्रेभ्यः
navarāṣṭrebhyaḥ
|
Ablativo |
नवराष्ट्रात्
navarāṣṭrāt
|
नवराष्ट्राभ्याम्
navarāṣṭrābhyām
|
नवराष्ट्रेभ्यः
navarāṣṭrebhyaḥ
|
Genitivo |
नवराष्ट्रस्य
navarāṣṭrasya
|
नवराष्ट्रयोः
navarāṣṭrayoḥ
|
नवराष्ट्राणाम्
navarāṣṭrāṇām
|
Locativo |
नवराष्ट्रे
navarāṣṭre
|
नवराष्ट्रयोः
navarāṣṭrayoḥ
|
नवराष्ट्रेषु
navarāṣṭreṣu
|