Sanskrit tools

Sanskrit declension


Declension of नवव्रता navavratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवव्रता navavratā
नवव्रते navavrate
नवव्रताः navavratāḥ
Vocative नवव्रते navavrate
नवव्रते navavrate
नवव्रताः navavratāḥ
Accusative नवव्रताम् navavratām
नवव्रते navavrate
नवव्रताः navavratāḥ
Instrumental नवव्रतया navavratayā
नवव्रताभ्याम् navavratābhyām
नवव्रताभिः navavratābhiḥ
Dative नवव्रतायै navavratāyai
नवव्रताभ्याम् navavratābhyām
नवव्रताभ्यः navavratābhyaḥ
Ablative नवव्रतायाः navavratāyāḥ
नवव्रताभ्याम् navavratābhyām
नवव्रताभ्यः navavratābhyaḥ
Genitive नवव्रतायाः navavratāyāḥ
नवव्रतयोः navavratayoḥ
नवव्रतानाम् navavratānām
Locative नवव्रतायाम् navavratāyām
नवव्रतयोः navavratayoḥ
नवव्रतासु navavratāsu