| Singular | Dual | Plural |
Nominativo |
नवव्रता
navavratā
|
नवव्रते
navavrate
|
नवव्रताः
navavratāḥ
|
Vocativo |
नवव्रते
navavrate
|
नवव्रते
navavrate
|
नवव्रताः
navavratāḥ
|
Acusativo |
नवव्रताम्
navavratām
|
नवव्रते
navavrate
|
नवव्रताः
navavratāḥ
|
Instrumental |
नवव्रतया
navavratayā
|
नवव्रताभ्याम्
navavratābhyām
|
नवव्रताभिः
navavratābhiḥ
|
Dativo |
नवव्रतायै
navavratāyai
|
नवव्रताभ्याम्
navavratābhyām
|
नवव्रताभ्यः
navavratābhyaḥ
|
Ablativo |
नवव्रतायाः
navavratāyāḥ
|
नवव्रताभ्याम्
navavratābhyām
|
नवव्रताभ्यः
navavratābhyaḥ
|
Genitivo |
नवव्रतायाः
navavratāyāḥ
|
नवव्रतयोः
navavratayoḥ
|
नवव्रतानाम्
navavratānām
|
Locativo |
नवव्रतायाम्
navavratāyām
|
नवव्रतयोः
navavratayoḥ
|
नवव्रतासु
navavratāsu
|