Sanskrit tools

Sanskrit declension


Declension of नवशशिभृत् navaśaśibhṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative नवशशिभृत् navaśaśibhṛt
नवशशिभृतौ navaśaśibhṛtau
नवशशिभृतः navaśaśibhṛtaḥ
Vocative नवशशिभृत् navaśaśibhṛt
नवशशिभृतौ navaśaśibhṛtau
नवशशिभृतः navaśaśibhṛtaḥ
Accusative नवशशिभृतम् navaśaśibhṛtam
नवशशिभृतौ navaśaśibhṛtau
नवशशिभृतः navaśaśibhṛtaḥ
Instrumental नवशशिभृता navaśaśibhṛtā
नवशशिभृद्भ्याम् navaśaśibhṛdbhyām
नवशशिभृद्भिः navaśaśibhṛdbhiḥ
Dative नवशशिभृते navaśaśibhṛte
नवशशिभृद्भ्याम् navaśaśibhṛdbhyām
नवशशिभृद्भ्यः navaśaśibhṛdbhyaḥ
Ablative नवशशिभृतः navaśaśibhṛtaḥ
नवशशिभृद्भ्याम् navaśaśibhṛdbhyām
नवशशिभृद्भ्यः navaśaśibhṛdbhyaḥ
Genitive नवशशिभृतः navaśaśibhṛtaḥ
नवशशिभृतोः navaśaśibhṛtoḥ
नवशशिभृताम् navaśaśibhṛtām
Locative नवशशिभृति navaśaśibhṛti
नवशशिभृतोः navaśaśibhṛtoḥ
नवशशिभृत्सु navaśaśibhṛtsu