| Singular | Dual | Plural |
Nominativo |
नवशशिभृत्
navaśaśibhṛt
|
नवशशिभृतौ
navaśaśibhṛtau
|
नवशशिभृतः
navaśaśibhṛtaḥ
|
Vocativo |
नवशशिभृत्
navaśaśibhṛt
|
नवशशिभृतौ
navaśaśibhṛtau
|
नवशशिभृतः
navaśaśibhṛtaḥ
|
Acusativo |
नवशशिभृतम्
navaśaśibhṛtam
|
नवशशिभृतौ
navaśaśibhṛtau
|
नवशशिभृतः
navaśaśibhṛtaḥ
|
Instrumental |
नवशशिभृता
navaśaśibhṛtā
|
नवशशिभृद्भ्याम्
navaśaśibhṛdbhyām
|
नवशशिभृद्भिः
navaśaśibhṛdbhiḥ
|
Dativo |
नवशशिभृते
navaśaśibhṛte
|
नवशशिभृद्भ्याम्
navaśaśibhṛdbhyām
|
नवशशिभृद्भ्यः
navaśaśibhṛdbhyaḥ
|
Ablativo |
नवशशिभृतः
navaśaśibhṛtaḥ
|
नवशशिभृद्भ्याम्
navaśaśibhṛdbhyām
|
नवशशिभृद्भ्यः
navaśaśibhṛdbhyaḥ
|
Genitivo |
नवशशिभृतः
navaśaśibhṛtaḥ
|
नवशशिभृतोः
navaśaśibhṛtoḥ
|
नवशशिभृताम्
navaśaśibhṛtām
|
Locativo |
नवशशिभृति
navaśaśibhṛti
|
नवशशिभृतोः
navaśaśibhṛtoḥ
|
नवशशिभृत्सु
navaśaśibhṛtsu
|