Sanskrit tools

Sanskrit declension


Declension of नवसंघाराम navasaṁghārāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवसंघारामः navasaṁghārāmaḥ
नवसंघारामौ navasaṁghārāmau
नवसंघारामाः navasaṁghārāmāḥ
Vocative नवसंघाराम navasaṁghārāma
नवसंघारामौ navasaṁghārāmau
नवसंघारामाः navasaṁghārāmāḥ
Accusative नवसंघारामम् navasaṁghārāmam
नवसंघारामौ navasaṁghārāmau
नवसंघारामान् navasaṁghārāmān
Instrumental नवसंघारामेण navasaṁghārāmeṇa
नवसंघारामाभ्याम् navasaṁghārāmābhyām
नवसंघारामैः navasaṁghārāmaiḥ
Dative नवसंघारामाय navasaṁghārāmāya
नवसंघारामाभ्याम् navasaṁghārāmābhyām
नवसंघारामेभ्यः navasaṁghārāmebhyaḥ
Ablative नवसंघारामात् navasaṁghārāmāt
नवसंघारामाभ्याम् navasaṁghārāmābhyām
नवसंघारामेभ्यः navasaṁghārāmebhyaḥ
Genitive नवसंघारामस्य navasaṁghārāmasya
नवसंघारामयोः navasaṁghārāmayoḥ
नवसंघारामाणाम् navasaṁghārāmāṇām
Locative नवसंघारामे navasaṁghārāme
नवसंघारामयोः navasaṁghārāmayoḥ
नवसंघारामेषु navasaṁghārāmeṣu