| Singular | Dual | Plural |
Nominative |
नवसंघारामः
navasaṁghārāmaḥ
|
नवसंघारामौ
navasaṁghārāmau
|
नवसंघारामाः
navasaṁghārāmāḥ
|
Vocative |
नवसंघाराम
navasaṁghārāma
|
नवसंघारामौ
navasaṁghārāmau
|
नवसंघारामाः
navasaṁghārāmāḥ
|
Accusative |
नवसंघारामम्
navasaṁghārāmam
|
नवसंघारामौ
navasaṁghārāmau
|
नवसंघारामान्
navasaṁghārāmān
|
Instrumental |
नवसंघारामेण
navasaṁghārāmeṇa
|
नवसंघारामाभ्याम्
navasaṁghārāmābhyām
|
नवसंघारामैः
navasaṁghārāmaiḥ
|
Dative |
नवसंघारामाय
navasaṁghārāmāya
|
नवसंघारामाभ्याम्
navasaṁghārāmābhyām
|
नवसंघारामेभ्यः
navasaṁghārāmebhyaḥ
|
Ablative |
नवसंघारामात्
navasaṁghārāmāt
|
नवसंघारामाभ्याम्
navasaṁghārāmābhyām
|
नवसंघारामेभ्यः
navasaṁghārāmebhyaḥ
|
Genitive |
नवसंघारामस्य
navasaṁghārāmasya
|
नवसंघारामयोः
navasaṁghārāmayoḥ
|
नवसंघारामाणाम्
navasaṁghārāmāṇām
|
Locative |
नवसंघारामे
navasaṁghārāme
|
नवसंघारामयोः
navasaṁghārāmayoḥ
|
नवसंघारामेषु
navasaṁghārāmeṣu
|