Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवसंघाराम navasaṁghārāma, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवसंघारामः navasaṁghārāmaḥ
नवसंघारामौ navasaṁghārāmau
नवसंघारामाः navasaṁghārāmāḥ
Vocativo नवसंघाराम navasaṁghārāma
नवसंघारामौ navasaṁghārāmau
नवसंघारामाः navasaṁghārāmāḥ
Acusativo नवसंघारामम् navasaṁghārāmam
नवसंघारामौ navasaṁghārāmau
नवसंघारामान् navasaṁghārāmān
Instrumental नवसंघारामेण navasaṁghārāmeṇa
नवसंघारामाभ्याम् navasaṁghārāmābhyām
नवसंघारामैः navasaṁghārāmaiḥ
Dativo नवसंघारामाय navasaṁghārāmāya
नवसंघारामाभ्याम् navasaṁghārāmābhyām
नवसंघारामेभ्यः navasaṁghārāmebhyaḥ
Ablativo नवसंघारामात् navasaṁghārāmāt
नवसंघारामाभ्याम् navasaṁghārāmābhyām
नवसंघारामेभ्यः navasaṁghārāmebhyaḥ
Genitivo नवसंघारामस्य navasaṁghārāmasya
नवसंघारामयोः navasaṁghārāmayoḥ
नवसंघारामाणाम् navasaṁghārāmāṇām
Locativo नवसंघारामे navasaṁghārāme
नवसंघारामयोः navasaṁghārāmayoḥ
नवसंघारामेषु navasaṁghārāmeṣu