Singular | Dual | Plural | |
Nominative |
नवसस्येष्टिः
navasasyeṣṭiḥ |
नवसस्येष्टी
navasasyeṣṭī |
नवसस्येष्टयः
navasasyeṣṭayaḥ |
Vocative |
नवसस्येष्टे
navasasyeṣṭe |
नवसस्येष्टी
navasasyeṣṭī |
नवसस्येष्टयः
navasasyeṣṭayaḥ |
Accusative |
नवसस्येष्टिम्
navasasyeṣṭim |
नवसस्येष्टी
navasasyeṣṭī |
नवसस्येष्टीः
navasasyeṣṭīḥ |
Instrumental |
नवसस्येष्ट्या
navasasyeṣṭyā |
नवसस्येष्टिभ्याम्
navasasyeṣṭibhyām |
नवसस्येष्टिभिः
navasasyeṣṭibhiḥ |
Dative |
नवसस्येष्टये
navasasyeṣṭaye नवसस्येष्ट्यै navasasyeṣṭyai |
नवसस्येष्टिभ्याम्
navasasyeṣṭibhyām |
नवसस्येष्टिभ्यः
navasasyeṣṭibhyaḥ |
Ablative |
नवसस्येष्टेः
navasasyeṣṭeḥ नवसस्येष्ट्याः navasasyeṣṭyāḥ |
नवसस्येष्टिभ्याम्
navasasyeṣṭibhyām |
नवसस्येष्टिभ्यः
navasasyeṣṭibhyaḥ |
Genitive |
नवसस्येष्टेः
navasasyeṣṭeḥ नवसस्येष्ट्याः navasasyeṣṭyāḥ |
नवसस्येष्ट्योः
navasasyeṣṭyoḥ |
नवसस्येष्टीनाम्
navasasyeṣṭīnām |
Locative |
नवसस्येष्टौ
navasasyeṣṭau नवसस्येष्ट्याम् navasasyeṣṭyām |
नवसस्येष्ट्योः
navasasyeṣṭyoḥ |
नवसस्येष्टिषु
navasasyeṣṭiṣu |