Sanskrit tools

Sanskrit declension


Declension of नवसस्येष्टि navasasyeṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवसस्येष्टिः navasasyeṣṭiḥ
नवसस्येष्टी navasasyeṣṭī
नवसस्येष्टयः navasasyeṣṭayaḥ
Vocative नवसस्येष्टे navasasyeṣṭe
नवसस्येष्टी navasasyeṣṭī
नवसस्येष्टयः navasasyeṣṭayaḥ
Accusative नवसस्येष्टिम् navasasyeṣṭim
नवसस्येष्टी navasasyeṣṭī
नवसस्येष्टीः navasasyeṣṭīḥ
Instrumental नवसस्येष्ट्या navasasyeṣṭyā
नवसस्येष्टिभ्याम् navasasyeṣṭibhyām
नवसस्येष्टिभिः navasasyeṣṭibhiḥ
Dative नवसस्येष्टये navasasyeṣṭaye
नवसस्येष्ट्यै navasasyeṣṭyai
नवसस्येष्टिभ्याम् navasasyeṣṭibhyām
नवसस्येष्टिभ्यः navasasyeṣṭibhyaḥ
Ablative नवसस्येष्टेः navasasyeṣṭeḥ
नवसस्येष्ट्याः navasasyeṣṭyāḥ
नवसस्येष्टिभ्याम् navasasyeṣṭibhyām
नवसस्येष्टिभ्यः navasasyeṣṭibhyaḥ
Genitive नवसस्येष्टेः navasasyeṣṭeḥ
नवसस्येष्ट्याः navasasyeṣṭyāḥ
नवसस्येष्ट्योः navasasyeṣṭyoḥ
नवसस्येष्टीनाम् navasasyeṣṭīnām
Locative नवसस्येष्टौ navasasyeṣṭau
नवसस्येष्ट्याम् navasasyeṣṭyām
नवसस्येष्ट्योः navasasyeṣṭyoḥ
नवसस्येष्टिषु navasasyeṣṭiṣu