Singular | Dual | Plural | |
Nominativo |
नवसस्येष्टिः
navasasyeṣṭiḥ |
नवसस्येष्टी
navasasyeṣṭī |
नवसस्येष्टयः
navasasyeṣṭayaḥ |
Vocativo |
नवसस्येष्टे
navasasyeṣṭe |
नवसस्येष्टी
navasasyeṣṭī |
नवसस्येष्टयः
navasasyeṣṭayaḥ |
Acusativo |
नवसस्येष्टिम्
navasasyeṣṭim |
नवसस्येष्टी
navasasyeṣṭī |
नवसस्येष्टीः
navasasyeṣṭīḥ |
Instrumental |
नवसस्येष्ट्या
navasasyeṣṭyā |
नवसस्येष्टिभ्याम्
navasasyeṣṭibhyām |
नवसस्येष्टिभिः
navasasyeṣṭibhiḥ |
Dativo |
नवसस्येष्टये
navasasyeṣṭaye नवसस्येष्ट्यै navasasyeṣṭyai |
नवसस्येष्टिभ्याम्
navasasyeṣṭibhyām |
नवसस्येष्टिभ्यः
navasasyeṣṭibhyaḥ |
Ablativo |
नवसस्येष्टेः
navasasyeṣṭeḥ नवसस्येष्ट्याः navasasyeṣṭyāḥ |
नवसस्येष्टिभ्याम्
navasasyeṣṭibhyām |
नवसस्येष्टिभ्यः
navasasyeṣṭibhyaḥ |
Genitivo |
नवसस्येष्टेः
navasasyeṣṭeḥ नवसस्येष्ट्याः navasasyeṣṭyāḥ |
नवसस्येष्ट्योः
navasasyeṣṭyoḥ |
नवसस्येष्टीनाम्
navasasyeṣṭīnām |
Locativo |
नवसस्येष्टौ
navasasyeṣṭau नवसस्येष्ट्याम् navasasyeṣṭyām |
नवसस्येष्ट्योः
navasasyeṣṭyoḥ |
नवसस्येष्टिषु
navasasyeṣṭiṣu |