Sanskrit tools

Sanskrit declension


Declension of नवान्नभक्षण navānnabhakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवान्नभक्षणम् navānnabhakṣaṇam
नवान्नभक्षणे navānnabhakṣaṇe
नवान्नभक्षणानि navānnabhakṣaṇāni
Vocative नवान्नभक्षण navānnabhakṣaṇa
नवान्नभक्षणे navānnabhakṣaṇe
नवान्नभक्षणानि navānnabhakṣaṇāni
Accusative नवान्नभक्षणम् navānnabhakṣaṇam
नवान्नभक्षणे navānnabhakṣaṇe
नवान्नभक्षणानि navānnabhakṣaṇāni
Instrumental नवान्नभक्षणेन navānnabhakṣaṇena
नवान्नभक्षणाभ्याम् navānnabhakṣaṇābhyām
नवान्नभक्षणैः navānnabhakṣaṇaiḥ
Dative नवान्नभक्षणाय navānnabhakṣaṇāya
नवान्नभक्षणाभ्याम् navānnabhakṣaṇābhyām
नवान्नभक्षणेभ्यः navānnabhakṣaṇebhyaḥ
Ablative नवान्नभक्षणात् navānnabhakṣaṇāt
नवान्नभक्षणाभ्याम् navānnabhakṣaṇābhyām
नवान्नभक्षणेभ्यः navānnabhakṣaṇebhyaḥ
Genitive नवान्नभक्षणस्य navānnabhakṣaṇasya
नवान्नभक्षणयोः navānnabhakṣaṇayoḥ
नवान्नभक्षणानाम् navānnabhakṣaṇānām
Locative नवान्नभक्षणे navānnabhakṣaṇe
नवान्नभक्षणयोः navānnabhakṣaṇayoḥ
नवान्नभक्षणेषु navānnabhakṣaṇeṣu