| Singular | Dual | Plural |
Nominative |
नवान्नभक्षणम्
navānnabhakṣaṇam
|
नवान्नभक्षणे
navānnabhakṣaṇe
|
नवान्नभक्षणानि
navānnabhakṣaṇāni
|
Vocative |
नवान्नभक्षण
navānnabhakṣaṇa
|
नवान्नभक्षणे
navānnabhakṣaṇe
|
नवान्नभक्षणानि
navānnabhakṣaṇāni
|
Accusative |
नवान्नभक्षणम्
navānnabhakṣaṇam
|
नवान्नभक्षणे
navānnabhakṣaṇe
|
नवान्नभक्षणानि
navānnabhakṣaṇāni
|
Instrumental |
नवान्नभक्षणेन
navānnabhakṣaṇena
|
नवान्नभक्षणाभ्याम्
navānnabhakṣaṇābhyām
|
नवान्नभक्षणैः
navānnabhakṣaṇaiḥ
|
Dative |
नवान्नभक्षणाय
navānnabhakṣaṇāya
|
नवान्नभक्षणाभ्याम्
navānnabhakṣaṇābhyām
|
नवान्नभक्षणेभ्यः
navānnabhakṣaṇebhyaḥ
|
Ablative |
नवान्नभक्षणात्
navānnabhakṣaṇāt
|
नवान्नभक्षणाभ्याम्
navānnabhakṣaṇābhyām
|
नवान्नभक्षणेभ्यः
navānnabhakṣaṇebhyaḥ
|
Genitive |
नवान्नभक्षणस्य
navānnabhakṣaṇasya
|
नवान्नभक्षणयोः
navānnabhakṣaṇayoḥ
|
नवान्नभक्षणानाम्
navānnabhakṣaṇānām
|
Locative |
नवान्नभक्षणे
navānnabhakṣaṇe
|
नवान्नभक्षणयोः
navānnabhakṣaṇayoḥ
|
नवान्नभक्षणेषु
navānnabhakṣaṇeṣu
|