| Singular | Dual | Plural |
Nominativo |
नवान्नभक्षणम्
navānnabhakṣaṇam
|
नवान्नभक्षणे
navānnabhakṣaṇe
|
नवान्नभक्षणानि
navānnabhakṣaṇāni
|
Vocativo |
नवान्नभक्षण
navānnabhakṣaṇa
|
नवान्नभक्षणे
navānnabhakṣaṇe
|
नवान्नभक्षणानि
navānnabhakṣaṇāni
|
Acusativo |
नवान्नभक्षणम्
navānnabhakṣaṇam
|
नवान्नभक्षणे
navānnabhakṣaṇe
|
नवान्नभक्षणानि
navānnabhakṣaṇāni
|
Instrumental |
नवान्नभक्षणेन
navānnabhakṣaṇena
|
नवान्नभक्षणाभ्याम्
navānnabhakṣaṇābhyām
|
नवान्नभक्षणैः
navānnabhakṣaṇaiḥ
|
Dativo |
नवान्नभक्षणाय
navānnabhakṣaṇāya
|
नवान्नभक्षणाभ्याम्
navānnabhakṣaṇābhyām
|
नवान्नभक्षणेभ्यः
navānnabhakṣaṇebhyaḥ
|
Ablativo |
नवान्नभक्षणात्
navānnabhakṣaṇāt
|
नवान्नभक्षणाभ्याम्
navānnabhakṣaṇābhyām
|
नवान्नभक्षणेभ्यः
navānnabhakṣaṇebhyaḥ
|
Genitivo |
नवान्नभक्षणस्य
navānnabhakṣaṇasya
|
नवान्नभक्षणयोः
navānnabhakṣaṇayoḥ
|
नवान्नभक्षणानाम्
navānnabhakṣaṇānām
|
Locativo |
नवान्नभक्षणे
navānnabhakṣaṇe
|
नवान्नभक्षणयोः
navānnabhakṣaṇayoḥ
|
नवान्नभक्षणेषु
navānnabhakṣaṇeṣu
|