Sanskrit tools

Sanskrit declension


Declension of नवान्नविधि navānnavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवान्नविधिः navānnavidhiḥ
नवान्नविधी navānnavidhī
नवान्नविधयः navānnavidhayaḥ
Vocative नवान्नविधे navānnavidhe
नवान्नविधी navānnavidhī
नवान्नविधयः navānnavidhayaḥ
Accusative नवान्नविधिम् navānnavidhim
नवान्नविधी navānnavidhī
नवान्नविधीन् navānnavidhīn
Instrumental नवान्नविधिना navānnavidhinā
नवान्नविधिभ्याम् navānnavidhibhyām
नवान्नविधिभिः navānnavidhibhiḥ
Dative नवान्नविधये navānnavidhaye
नवान्नविधिभ्याम् navānnavidhibhyām
नवान्नविधिभ्यः navānnavidhibhyaḥ
Ablative नवान्नविधेः navānnavidheḥ
नवान्नविधिभ्याम् navānnavidhibhyām
नवान्नविधिभ्यः navānnavidhibhyaḥ
Genitive नवान्नविधेः navānnavidheḥ
नवान्नविध्योः navānnavidhyoḥ
नवान्नविधीनाम् navānnavidhīnām
Locative नवान्नविधौ navānnavidhau
नवान्नविध्योः navānnavidhyoḥ
नवान्नविधिषु navānnavidhiṣu