| Singular | Dual | Plural |
Nominativo |
नवान्नविधिः
navānnavidhiḥ
|
नवान्नविधी
navānnavidhī
|
नवान्नविधयः
navānnavidhayaḥ
|
Vocativo |
नवान्नविधे
navānnavidhe
|
नवान्नविधी
navānnavidhī
|
नवान्नविधयः
navānnavidhayaḥ
|
Acusativo |
नवान्नविधिम्
navānnavidhim
|
नवान्नविधी
navānnavidhī
|
नवान्नविधीन्
navānnavidhīn
|
Instrumental |
नवान्नविधिना
navānnavidhinā
|
नवान्नविधिभ्याम्
navānnavidhibhyām
|
नवान्नविधिभिः
navānnavidhibhiḥ
|
Dativo |
नवान्नविधये
navānnavidhaye
|
नवान्नविधिभ्याम्
navānnavidhibhyām
|
नवान्नविधिभ्यः
navānnavidhibhyaḥ
|
Ablativo |
नवान्नविधेः
navānnavidheḥ
|
नवान्नविधिभ्याम्
navānnavidhibhyām
|
नवान्नविधिभ्यः
navānnavidhibhyaḥ
|
Genitivo |
नवान्नविधेः
navānnavidheḥ
|
नवान्नविध्योः
navānnavidhyoḥ
|
नवान्नविधीनाम्
navānnavidhīnām
|
Locativo |
नवान्नविधौ
navānnavidhau
|
नवान्नविध्योः
navānnavidhyoḥ
|
नवान्नविधिषु
navānnavidhiṣu
|