Sanskrit tools

Sanskrit declension


Declension of नवान्नेष्टि navānneṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवान्नेष्टिः navānneṣṭiḥ
नवान्नेष्टी navānneṣṭī
नवान्नेष्टयः navānneṣṭayaḥ
Vocative नवान्नेष्टे navānneṣṭe
नवान्नेष्टी navānneṣṭī
नवान्नेष्टयः navānneṣṭayaḥ
Accusative नवान्नेष्टिम् navānneṣṭim
नवान्नेष्टी navānneṣṭī
नवान्नेष्टीः navānneṣṭīḥ
Instrumental नवान्नेष्ट्या navānneṣṭyā
नवान्नेष्टिभ्याम् navānneṣṭibhyām
नवान्नेष्टिभिः navānneṣṭibhiḥ
Dative नवान्नेष्टये navānneṣṭaye
नवान्नेष्ट्यै navānneṣṭyai
नवान्नेष्टिभ्याम् navānneṣṭibhyām
नवान्नेष्टिभ्यः navānneṣṭibhyaḥ
Ablative नवान्नेष्टेः navānneṣṭeḥ
नवान्नेष्ट्याः navānneṣṭyāḥ
नवान्नेष्टिभ्याम् navānneṣṭibhyām
नवान्नेष्टिभ्यः navānneṣṭibhyaḥ
Genitive नवान्नेष्टेः navānneṣṭeḥ
नवान्नेष्ट्याः navānneṣṭyāḥ
नवान्नेष्ट्योः navānneṣṭyoḥ
नवान्नेष्टीनाम् navānneṣṭīnām
Locative नवान्नेष्टौ navānneṣṭau
नवान्नेष्ट्याम् navānneṣṭyām
नवान्नेष्ट्योः navānneṣṭyoḥ
नवान्नेष्टिषु navānneṣṭiṣu