Singular | Dual | Plural | |
Nominativo |
नवान्नेष्टिः
navānneṣṭiḥ |
नवान्नेष्टी
navānneṣṭī |
नवान्नेष्टयः
navānneṣṭayaḥ |
Vocativo |
नवान्नेष्टे
navānneṣṭe |
नवान्नेष्टी
navānneṣṭī |
नवान्नेष्टयः
navānneṣṭayaḥ |
Acusativo |
नवान्नेष्टिम्
navānneṣṭim |
नवान्नेष्टी
navānneṣṭī |
नवान्नेष्टीः
navānneṣṭīḥ |
Instrumental |
नवान्नेष्ट्या
navānneṣṭyā |
नवान्नेष्टिभ्याम्
navānneṣṭibhyām |
नवान्नेष्टिभिः
navānneṣṭibhiḥ |
Dativo |
नवान्नेष्टये
navānneṣṭaye नवान्नेष्ट्यै navānneṣṭyai |
नवान्नेष्टिभ्याम्
navānneṣṭibhyām |
नवान्नेष्टिभ्यः
navānneṣṭibhyaḥ |
Ablativo |
नवान्नेष्टेः
navānneṣṭeḥ नवान्नेष्ट्याः navānneṣṭyāḥ |
नवान्नेष्टिभ्याम्
navānneṣṭibhyām |
नवान्नेष्टिभ्यः
navānneṣṭibhyaḥ |
Genitivo |
नवान्नेष्टेः
navānneṣṭeḥ नवान्नेष्ट्याः navānneṣṭyāḥ |
नवान्नेष्ट्योः
navānneṣṭyoḥ |
नवान्नेष्टीनाम्
navānneṣṭīnām |
Locativo |
नवान्नेष्टौ
navānneṣṭau नवान्नेष्ट्याम् navānneṣṭyām |
नवान्नेष्ट्योः
navānneṣṭyoḥ |
नवान्नेष्टिषु
navānneṣṭiṣu |