| Singular | Dual | Plural |
Nominative |
नवावसानम्
navāvasānam
|
नवावसाने
navāvasāne
|
नवावसानानि
navāvasānāni
|
Vocative |
नवावसान
navāvasāna
|
नवावसाने
navāvasāne
|
नवावसानानि
navāvasānāni
|
Accusative |
नवावसानम्
navāvasānam
|
नवावसाने
navāvasāne
|
नवावसानानि
navāvasānāni
|
Instrumental |
नवावसानेन
navāvasānena
|
नवावसानाभ्याम्
navāvasānābhyām
|
नवावसानैः
navāvasānaiḥ
|
Dative |
नवावसानाय
navāvasānāya
|
नवावसानाभ्याम्
navāvasānābhyām
|
नवावसानेभ्यः
navāvasānebhyaḥ
|
Ablative |
नवावसानात्
navāvasānāt
|
नवावसानाभ्याम्
navāvasānābhyām
|
नवावसानेभ्यः
navāvasānebhyaḥ
|
Genitive |
नवावसानस्य
navāvasānasya
|
नवावसानयोः
navāvasānayoḥ
|
नवावसानानाम्
navāvasānānām
|
Locative |
नवावसाने
navāvasāne
|
नवावसानयोः
navāvasānayoḥ
|
नवावसानेषु
navāvasāneṣu
|