Sanskrit tools

Sanskrit declension


Declension of नवावसान navāvasāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवावसानम् navāvasānam
नवावसाने navāvasāne
नवावसानानि navāvasānāni
Vocative नवावसान navāvasāna
नवावसाने navāvasāne
नवावसानानि navāvasānāni
Accusative नवावसानम् navāvasānam
नवावसाने navāvasāne
नवावसानानि navāvasānāni
Instrumental नवावसानेन navāvasānena
नवावसानाभ्याम् navāvasānābhyām
नवावसानैः navāvasānaiḥ
Dative नवावसानाय navāvasānāya
नवावसानाभ्याम् navāvasānābhyām
नवावसानेभ्यः navāvasānebhyaḥ
Ablative नवावसानात् navāvasānāt
नवावसानाभ्याम् navāvasānābhyām
नवावसानेभ्यः navāvasānebhyaḥ
Genitive नवावसानस्य navāvasānasya
नवावसानयोः navāvasānayoḥ
नवावसानानाम् navāvasānānām
Locative नवावसाने navāvasāne
नवावसानयोः navāvasānayoḥ
नवावसानेषु navāvasāneṣu