| Singular | Dual | Plural |
Nominativo |
नवावसानम्
navāvasānam
|
नवावसाने
navāvasāne
|
नवावसानानि
navāvasānāni
|
Vocativo |
नवावसान
navāvasāna
|
नवावसाने
navāvasāne
|
नवावसानानि
navāvasānāni
|
Acusativo |
नवावसानम्
navāvasānam
|
नवावसाने
navāvasāne
|
नवावसानानि
navāvasānāni
|
Instrumental |
नवावसानेन
navāvasānena
|
नवावसानाभ्याम्
navāvasānābhyām
|
नवावसानैः
navāvasānaiḥ
|
Dativo |
नवावसानाय
navāvasānāya
|
नवावसानाभ्याम्
navāvasānābhyām
|
नवावसानेभ्यः
navāvasānebhyaḥ
|
Ablativo |
नवावसानात्
navāvasānāt
|
नवावसानाभ्याम्
navāvasānābhyām
|
नवावसानेभ्यः
navāvasānebhyaḥ
|
Genitivo |
नवावसानस्य
navāvasānasya
|
नवावसानयोः
navāvasānayoḥ
|
नवावसानानाम्
navāvasānānām
|
Locativo |
नवावसाने
navāvasāne
|
नवावसानयोः
navāvasānayoḥ
|
नवावसानेषु
navāvasāneṣu
|