Singular | Dual | Plural | |
Nominative |
नवोढा
navoḍhā |
नवोढे
navoḍhe |
नवोढाः
navoḍhāḥ |
Vocative |
नवोढे
navoḍhe |
नवोढे
navoḍhe |
नवोढाः
navoḍhāḥ |
Accusative |
नवोढाम्
navoḍhām |
नवोढे
navoḍhe |
नवोढाः
navoḍhāḥ |
Instrumental |
नवोढया
navoḍhayā |
नवोढाभ्याम्
navoḍhābhyām |
नवोढाभिः
navoḍhābhiḥ |
Dative |
नवोढायै
navoḍhāyai |
नवोढाभ्याम्
navoḍhābhyām |
नवोढाभ्यः
navoḍhābhyaḥ |
Ablative |
नवोढायाः
navoḍhāyāḥ |
नवोढाभ्याम्
navoḍhābhyām |
नवोढाभ्यः
navoḍhābhyaḥ |
Genitive |
नवोढायाः
navoḍhāyāḥ |
नवोढयोः
navoḍhayoḥ |
नवोढानाम्
navoḍhānām |
Locative |
नवोढायाम्
navoḍhāyām |
नवोढयोः
navoḍhayoḥ |
नवोढासु
navoḍhāsu |