Singular | Dual | Plural | |
Nominativo |
नवोढा
navoḍhā |
नवोढे
navoḍhe |
नवोढाः
navoḍhāḥ |
Vocativo |
नवोढे
navoḍhe |
नवोढे
navoḍhe |
नवोढाः
navoḍhāḥ |
Acusativo |
नवोढाम्
navoḍhām |
नवोढे
navoḍhe |
नवोढाः
navoḍhāḥ |
Instrumental |
नवोढया
navoḍhayā |
नवोढाभ्याम्
navoḍhābhyām |
नवोढाभिः
navoḍhābhiḥ |
Dativo |
नवोढायै
navoḍhāyai |
नवोढाभ्याम्
navoḍhābhyām |
नवोढाभ्यः
navoḍhābhyaḥ |
Ablativo |
नवोढायाः
navoḍhāyāḥ |
नवोढाभ्याम्
navoḍhābhyām |
नवोढाभ्यः
navoḍhābhyaḥ |
Genitivo |
नवोढायाः
navoḍhāyāḥ |
नवोढयोः
navoḍhayoḥ |
नवोढानाम्
navoḍhānām |
Locativo |
नवोढायाम्
navoḍhāyām |
नवोढयोः
navoḍhayoḥ |
नवोढासु
navoḍhāsu |