Sanskrit tools

Sanskrit declension


Declension of नवोत्थाना navotthānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवोत्थाना navotthānā
नवोत्थाने navotthāne
नवोत्थानाः navotthānāḥ
Vocative नवोत्थाने navotthāne
नवोत्थाने navotthāne
नवोत्थानाः navotthānāḥ
Accusative नवोत्थानाम् navotthānām
नवोत्थाने navotthāne
नवोत्थानाः navotthānāḥ
Instrumental नवोत्थानया navotthānayā
नवोत्थानाभ्याम् navotthānābhyām
नवोत्थानाभिः navotthānābhiḥ
Dative नवोत्थानायै navotthānāyai
नवोत्थानाभ्याम् navotthānābhyām
नवोत्थानाभ्यः navotthānābhyaḥ
Ablative नवोत्थानायाः navotthānāyāḥ
नवोत्थानाभ्याम् navotthānābhyām
नवोत्थानाभ्यः navotthānābhyaḥ
Genitive नवोत्थानायाः navotthānāyāḥ
नवोत्थानयोः navotthānayoḥ
नवोत्थानानाम् navotthānānām
Locative नवोत्थानायाम् navotthānāyām
नवोत्थानयोः navotthānayoḥ
नवोत्थानासु navotthānāsu