| Singular | Dual | Plural |
Nominativo |
नवोत्थाना
navotthānā
|
नवोत्थाने
navotthāne
|
नवोत्थानाः
navotthānāḥ
|
Vocativo |
नवोत्थाने
navotthāne
|
नवोत्थाने
navotthāne
|
नवोत्थानाः
navotthānāḥ
|
Acusativo |
नवोत्थानाम्
navotthānām
|
नवोत्थाने
navotthāne
|
नवोत्थानाः
navotthānāḥ
|
Instrumental |
नवोत्थानया
navotthānayā
|
नवोत्थानाभ्याम्
navotthānābhyām
|
नवोत्थानाभिः
navotthānābhiḥ
|
Dativo |
नवोत्थानायै
navotthānāyai
|
नवोत्थानाभ्याम्
navotthānābhyām
|
नवोत्थानाभ्यः
navotthānābhyaḥ
|
Ablativo |
नवोत्थानायाः
navotthānāyāḥ
|
नवोत्थानाभ्याम्
navotthānābhyām
|
नवोत्थानाभ्यः
navotthānābhyaḥ
|
Genitivo |
नवोत्थानायाः
navotthānāyāḥ
|
नवोत्थानयोः
navotthānayoḥ
|
नवोत्थानानाम्
navotthānānām
|
Locativo |
नवोत्थानायाम्
navotthānāyām
|
नवोत्थानयोः
navotthānayoḥ
|
नवोत्थानासु
navotthānāsu
|