Sanskrit tools

Sanskrit declension


Declension of नवोत्थान navotthāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवोत्थानम् navotthānam
नवोत्थाने navotthāne
नवोत्थानानि navotthānāni
Vocative नवोत्थान navotthāna
नवोत्थाने navotthāne
नवोत्थानानि navotthānāni
Accusative नवोत्थानम् navotthānam
नवोत्थाने navotthāne
नवोत्थानानि navotthānāni
Instrumental नवोत्थानेन navotthānena
नवोत्थानाभ्याम् navotthānābhyām
नवोत्थानैः navotthānaiḥ
Dative नवोत्थानाय navotthānāya
नवोत्थानाभ्याम् navotthānābhyām
नवोत्थानेभ्यः navotthānebhyaḥ
Ablative नवोत्थानात् navotthānāt
नवोत्थानाभ्याम् navotthānābhyām
नवोत्थानेभ्यः navotthānebhyaḥ
Genitive नवोत्थानस्य navotthānasya
नवोत्थानयोः navotthānayoḥ
नवोत्थानानाम् navotthānānām
Locative नवोत्थाने navotthāne
नवोत्थानयोः navotthānayoḥ
नवोत्थानेषु navotthāneṣu